-
सरल संस्कृत बोधस्य अस्य पाठ्यक्रमस्य नाम सम्भाषणम् अस्ति । अस्मिन् पाठ्यक्रमे भवताम् अध्ययनाय , सम्भाषणाय विविधविषयान् अधिकृत्य संवादानां वर्णनम् अस्ति । यथा- पिता-पुत्र संवाद: , मातृ-पुत्र संवाद: , भातृ-भगिनी संवाद: ,गुरू- शिष्य संवाद: ,चिकित्सक- रोगी संवाद: , वणिक् – क्रेता संवाद: ।सरल संस्कृत बोध का यह सम्भाषण नामक पाठ्यक्रम है। इसमें आप सभी का अभिनन्दन है इस पाठयक्रम में आपके अध्ययन और सम्भाषण के लिए विविध विषयों को अधिकृत करके संवादों का वर्णन किया है। जैसे पिता-पुत्र संवाद , मातृ-पुत्र संवाद: , भातृ-भगिनी संवाद ,गुरू- शिष्य संवाद: ,चिकित्सक- रोगी संवाद , वणिक् – क्रेता संवाद ।
-
सप्ताह
शीर्षक
सप्ताह-1
पितृ-पुत्र संवाद:
सप्ताह-2
मातृ- पुत्र संवाद:
सप्ताह-3
भ्रातृ-भगिनी संवाद:
सप्ताह-4
परिवारजनेषु संवाद:
सप्ताह-5
पति-पत्नी संवाद:
सप्ताह-6
गुरू- शिष्य संवाद:
सप्ताह-7
कक्षायां छात्राणां वार्तालाप: - प्रथमो भाग:
सप्ताह-8
कक्षायां छात्राणां वार्तालाप: - द्वितीयो भाग:
सप्ताह-9
मित्रसंवाद: - प्रथमो भाग:
सप्ताह-10
मित्रसंवाद: - द्वितीयो भाग:
सप्ताह-11
चिकित्सक-रोगी संवाद: - प्रथमो भाग:
सप्ताह-12
चिकित्सक-रोगी संवाद: - द्वितीयो भाग:
सप्ताह-13
वणिक् – क्रेता संवाद: - प्रथमो भाग:
सप्ताह-14
वणिक् – क्रेता संवाद: - द्वितीयो भाग:
सप्ताह-15
संस्कृतकथाः
सप्ताह-16
संस्कृतगीतानि, हास्यकणिका च