Secondary : Bhartiya Darshan (247)

Go to class
Write Review

Free Online Course: Secondary : Bhartiya Darshan (247) provided by Swayam is a comprehensive online course, which lasts for 24 weeks long. The course is taught in English and is free of charge. Upon completion of the course, you can receive an e-certificate from Swayam. Secondary : Bhartiya Darshan (247) is taught by Dr. R.N. Meena.

Overview
  • सर्वेऽपि जन्तव इष्टं लब्धुम् इच्छन्ति। अनिष्टं परिहर्तुम् इच्छन्ति। सुखम् इष्टम् दुःखं हि अनिष्टम्। अत एव सुखस्य उपायः अपि इष्टः। दुःखस्य उपायः अपि अनिष्टः। तत्र सुखं दिृविधम्। नित्यम् अनित्यं च। नित्यं सुखम् आत्मसुखम्। तत् जन्यम् नास्ति। न केनापि कारणेन तत् सुखम् उत्पधते। तत् सुखम् तु आत्मस्वभावः एव।अनित्यम सुखम जन्यम अस्ति। तस्य किमपि कारणम अस्ति। अनित्यसुखस्य कारणम हि धर्म:। धर्मं विना सुखम नैव भवति। धर्मोऽपि जन्य: अस्ति। वेदविहितयागादि: धर्म:। तधागादिजन्य: पुण्याख्य: अदृष्ट्विशेषो वा धर्म:। धर्म: अन्त:करणे विद्यमान: कश्चित गुणविशेष:।

Syllabus
  • COURSE LAYOUT